Tuesday, January 24, 2012

Dharmapuri godavary varnana

                         DHARMA PUREE VARNANAM
                    धर्मपुरीवर्णनम  
कोरिडे विश्वनाथ शर्मा, संस्कृतोपन्यासकः ,
श्री लक्ष्मी नरसिंहसंस्कृतांध्र कळाशाला,

****************************************


      अयिकरिकर्णिक ! मूषिकवाहन!!  पर्वतजासुत ! सांबप्रिय !
नुतजनपोषक ! षण्मुखसेवित !   शंकरचुंबितफालतट!
वरचतुराननदेवगणार्चित ! दानवभंजक ! दासरत!
जय गणनायक ! विघ्नविनाशक ! धर्मपुरीजनपाल विभो!

 अयिनिजमूर्धजपाशजटोद्भवगौतमजासिकतोद्भव भोः,
   वररघुवंशकळानिधिकीर्तितराघवसेवितलिंगतनो! |
   निजवरभक्तकृताघविनाशक दासजनार्थितदानरते!
   जय रजनीकरभूषितशेखर! धर्मपुरीविलसन्निलय!, ||

                               
     त्वद्दर्शनं यदि लभे तु नीलकंठ!
                                   
नामं भजामि यदि कंठगतं ते हि।  
                  रूपं स्मरामि तव चेन्न मनोहरं मे
                  तज्जीवनं मम निरर्थकमेव शंभो     

प्रातः कालवर्णनं गोदावरी     

लक्ष्मीनृहरेःपदाब्जलसिता ब्रह्मादिदेवैर्युता 
या रामार्चितरामलिंगनिलया भक्ताघविध्वंसिनी
यस्याः प्राग्दिशि गौतमी रविकरान् प्रक्षालयंती सदा
सॆयं धर्मपुरी सनातनपुरं  क्षेत्रं सतीर्थं महत्॥1|| 

गोदावरीगतसुरार्पणकौतुकेंदुः,
पीयूषभांडपरिपूर्णसुधाकरो ऽयम् |
वीचीनिबद्धप्रतिबिंबतनुर् नितातं
सूर्योदये लसति गच्छति खान्निशेशः 2||

गोदावरीवरजलेषु विनोदमिच्छुः 
तारायुतो वरतरंगहृतात्मरूपः।
आवृत्य वार्वसितकैरवमात्मबंधुं,
सूर्योदये लसति गच्छति खाद्धिमांशुः॥3||

निष्कास्य द्विजराट् तमोऽन्धपटलं यात्येकतो ह्यंबरात्
निद्रामुद्रितमानवान् द्विजवराः जाग्रंति रावैर्मुहुः|
छित्त्वाऽन्धं द्विजकांतिभिर् द्विजवराः श्राव्यंति वेदश्रुतीः ,
प्रातर् धर्मपुरीपुरस्य हि जनान् कुर्वंति चैतन्यकान् 4||

गौतम्यास्तु तरंगपंक्तिनिनदैर् माधुर्यमापूर्यते,
आब्राह्मी हरिताश्च छात्रवटवः पूर्यंति वेदश्रुतीः।
गावोऽम्भेति नदंति वत्सकगणं स्वोधास्यदानाय ताः
प्रातर् धर्मपुरं हि मंगळकरैर् ध्वानैः पवित्रीकृतम्॥5||

यस्यां ब्राह्मणपुंगवैरनुदिनं सुस्नातलिप्तांगकैः,
गायत्री श्रुतिराव सुस्वरगळैर् दत्तांजलिर् भास्करः
स्नात्वा क्षालितरश्मिभिर् नरहरिं संद्रष्टुकामो मुदा,
निद्रामुद्रितपद्ममुन्नयति यः संसेवनाय प्रभॊः 6||

गोदावरीविमलवारितरंगहॄद्यैर्,
यत्कैरवैर् रतिमुपेत्य मुदा निशांते
इंदौ गते हि कमलानि निमीलितानि
उन्मील्य भास्करकरैर् विकसंति प्रातः 7||

ये चैव बद्धतनवः कमलोदरेषु,
भृंगा हि भानुहृतचित्तमुमुक्षवस्ते
संतुष्टभास्करकरैः सुविमुक्तसंगाः ,
गीतोपदेशकवरा ननु यांति चोर्ध्वम्॥8||

श्री वैष्णवा नृहरिसेवनतत्पराश्च,
दिक्पूर्यमाणशुभमंगळवाद्यघोषैः।
गोदोदपूर्णवरहेमघटा निवृत्य,
निर्यांति वेदपठनैर् भृतदेवचित्ताः 9||

गोपालबालकगणैर् धृतहस्तदंडैः,
गावो मुदा प्रतिगृहात् किल मुक्तबंधाः
वात्सल्यदत्तपयसोऽन्वयगोगणाश्च ,
गोदावरीतटवनं ह्युपयान्ति धीरम्॥ 10||

कोक्कोरकोध्वनियुतैर् ननु कुक्कुटैश्च,
दिक्पूर्यमाणनिनदैः प्रविमुक्तकंठैः
जाग्रंति येन हि विबुध्य वर त्यक्त मंचाः ,
यद्गौतमीनिवहनाय जनास्तु यांति 11||

यद्गायतो बुध सदाशिव विश्वनाथौ
राजन्नशास्त्रिकृतवाङ्मयसेवनं तु,
प्राभातिकं ननु सकीर्तनचित्तजिह्वाः,
गोदावगाढतनवः स्वगृहाणि यांति 12||

गोदां हि गोपतरुणीमणयस्तरण्यां,
गोक्षीरपूरितघटाः बहवो तरन्त्यः
ग्रामं प्रविश्य मधुरस्वरकंठरावैः,
उद्घोषयंति ननु विक्रयणाय दुग्धम्॥13||

कन्या गृहांगणतलं परिशुध्य चाद्भिः,
कृत्वा मुदा रजितभासितरंगवल्लीम्
संदीप्तगोमयगिरिप्रतिमा विधाय ,
कुर्वंति चापहृतचित्तजना हि मार्गम्॥14||

गंगे ! त्रिविक्रमपदोद्भवि ! हे सुरार्च्ये !
त्रैलोक्यपावनि! शिवजटाहृतवारिरूपे!
विध्वस्त गौतममहर्षिकृताघराशे!
त्वं जागृहीत्युषसि भक्तवराः स्तुवंति॥15||

 अभ्यागता विविधदेशसमागताश्च
अबालवृद्धपुरवासगणाश्च वीथ्याम्। 
स्नात्वाऽऽगतान् द्विजवरानभिवंद्य नम्राः
गोदानिमज्जनपरास्त्वरितं प्रयांति 16||

 श्रीशेषयोक्तनिगमांतभृतात्मतत्त्वं 
यन्नारसिंहशतकं हरिभक्तिसारं
भ्राजन्नृसिंहचरणाब्जकहृष्टचित्ताः 
गायंति प्रोद्गलितगानयुता स्तु नार्यः 17||

 
मालां क्वचिद्धि धनुराकृतिभंक्वचिच्च
खड्गं क्वचिन्ननु सुदर्शनरूपमन्यत्। 
भिन्नैः सदाकृतिविशेषगणैर् बलाकाः
बध्नंति धर्मपुरमंबरवीथिमार्गम्॥18||

पित्राज्ञया गतवनो रघुरामचंद्रः,
स्नात्वा यत्र पितरं त्वकरोद्धि तृप्तम्।
भक्त्यार्चयत् स्वकृतसैकतलिंगमूर्तिं,
तद्गौतमीस्थसिकता हि पुनंति भक्तान्॥19||

संकल्पमंत्रपठना वटवा स्तु केचित्,
केचिन्निमज्जनपरा हरशब्दपूर्वम्।
संध्यांत्वुपासनपराः सुनिमीलिताक्षाः
गोदाजलेषु विधिकर्मरता द्विजा हि 20||

श्रीनारसिंह वचसा त्वनुलात्मजः किं
आज्ञापयेत् कपिकुलं पुररक्षणार्थम्।
यत् त्रासयंति शठबुद्धिनरांस्तु वीथ्यां
सौधाग्रभागविहरद् वरवानरा हि 21||

उद्यद्दिनेशकिरणैर् ज्वलदग्नितेजः ,
स्नातानुलिप्तवरभक्तसमाह्वनाय
यद् राजगोपुरमहो हरिमंदिरस्य ,
धीरं विलोकयति पूर्वदिशाभिमुख्यम् 22||

यद्राजगॊपुरगवाक्षकवाटमार्गात्
आवृत्य पक्षिनिवहान् खलु मॆघमालाः
गच्छंति मंदिरमहॊ शुभकृष्णवर्णाः ,
द्रष्टुं रमानरहरिं विनता निनादैः 23 ||

ब्रह्मादि देवगमनाय शुभांकितं हि
भक्ताग्रदैत्यगमनाय महोन्नतं
यत्स्वागतादरणपूर्वक भृत्यवर्गं
यद्राजगोपुरमहो किमु वर्णशक्यम् 24||

दीव्यत् सुवर्णकलशैर् ननु भ्राजमानं, ?
आकाशचुंबनपरं शिखराग्रभागम्।
आदित्यदैत्यप्रतिमाहृतचित्तहृद्यं
यद्राजगोपुरमहो किमु वर्णशक्यम् 25||

दैनंदिकेन विधिना गगनान्तरालात्
सप्ताश्ववाहनरथं त्वधिरूढभानुम्
                        आयांतमाह्वयति हि श्रममोचनाय ,
यद् गोपुरं धृतकपोत सुपुष्पमालम्॥ 26||


वराहतीर्थम्
यस्मिन् मुदा निवहनाद्धि सभार्यकश्च,
चिंतामणिः परमवाप हि मुक्तिमार्गम् ।
चिंतमणीति यदगाद्धि सरः प्रसिद्धं,
वाराहतिर्थमिह राजति धर्मपुर्याम् ॥ 27||

लक्ष्मीनृसिंहविभुदर्शनसाभिलाषं
ग्रामं प्रविष्टमतिथिं ननु सादरेण ।
भृंगानुरंजितसुमंगळवाद्यघोषैः
सुस्वागतं वदति चेह वराहतीर्थम् ॥ 28||

उत्थाय चैकचरणं च निमील्य नेत्रे
ध्यानैकचित्तविलसज्जलधिप्रसुप्ताः ।
निष्किंपमानलसदंगविभासवृक्षाः ,
किं तापसाननुसरंति बका हि तीरे ॥29||

प्रातः सदा ? मुकुलीकृतहस्तकुड्मं  ?
संतुष्टकं विकसिताननपद्मबृंदम् \
अभ्यागताय मधुपाय विनम्रभावैः ,
दत्त्वा हि मधुपर्कमनन्यचित्तं
वाराहतीर्थमिह शिक्षति चातिथेयम् ॥ 30||


लोकैकरक्षणविधौ हतहेमनेत्रः ,
श्रीशो धृतक्षितिमृदंकितदंष्ट्रभागान् |
प्रक्षाल्य  पूतमकरोत्स तीर्थम्  
वाराहतीर्थमिह राजति धर्मपुर्याम् ॥ 31|| 




No comments:

Post a Comment